Pralaya-payodhi-jale dhritavan asi vedam
Vihita-vahitra-caritram akhedam |
Keshava dhrita-mina-sharira
Jaya jagadisha hare ||

Kshitir iha vipulatare tishthati tava prishthe
Dharani-dharana-kina-cakra-garishthe |
Keshava dhrita-kurma-sharira
Jaya jagadisha hare ||

Vasureva vasudhani vasana-tamasa-nasham
Jalada-jala-nidhautikara-kalasha-muktam |
Keshava dhrita-varaha-rupa
Jaya jagadisha hare ||

Tava kara-kamala-vare nakham adbhuta-shringam
Dalita-hiranyakashipu-tanu-bhringam |
Keshava dhrita-narahari-rupa
Jaya jagadisha hare ||

Chalayasi vikramane balim adbhuta-vamana
Pada-nakha-nirajanita-jana-pavana |
Keshava dhrita-vamana-rupa
Jaya jagadisha hare ||

Kshatriya-rudhira-maye jagad-apagata-papam
Snapayasi payasi samita-bhava-tapam |
Keshava dhrita-bhrigupati-rupa
Jaya jagadisha hare ||

Vitarasi dikshu rane dik-pati-kamaniyam
Dasha-mukha-mauli-balim rama-niyam |
Keshava dhrita-rama-sharira
Jaya jagadisha hare ||

Vahasi vapushi visade vasanam jaladabham
Halahati-bhiti-milita-yamunabham |
Keshava dhrita-haladhara-rupa
Jaya jagadisha hare ||

Nindasi yajna-vidher ahaha shruti-jatam
Sadaya-hridaya darshita-pashu-ghatam |
Keshava dhrita-buddha-sharira
Jaya jagadisha hare ||

Mleccha-nivaha-nidhane kalayasi karavalam
Dhūmaketum iva kim api karalam |
Keshava dhrita-kalki-sharira
Jaya jagadisha hare ||

Shrīmad dasavatara-stotram
Yah pathet prayatah shucih |
Vishnu-ratnam avapnoti
Ratnam etad divam gatam ||

Scroll to Top