Champeya-gaurārdha-śarīra-kāyae
Karuṇā-rasa-sindhu-navā-vatārae |
Saundarya-ratnākara-mandahāsē
Simhāsanē sañcaraṇāma namastē ||

Jishnu-priyārdhāṅga-vibhūṣitāyae
Nānā-vidhābharaṇa-bhūṣitāyae |
Śivāya śuddhāya digambarāya
Namō namaḥ Śaṅkara Pārvatībhyaam ||

Mūlē kalāpē makarākṛtīnām
Manō-harē maṇḍita-kuntalānām |
Maṇīndra-hārē ca bhujē virājē
Nānārgaḷābhūṣita-sundarāya ||

Jatājūṭasyārdha-vibhūṣitāya
Sugandhi-mālyānulepanaaya |
Sugandhi-candānana-lēpanaaya
Namō namaḥ Śaṅkara Pārvatībhyaam ||

Pāṇau prasannāmbuja-caamarāya
Karuṇārasa-pūraṇa-cakṣuṣē |
Trilōcanaaya smita-vaktra-bhāṣē
Namō namaḥ Śaṅkara Pārvatībhyaam ||

Iti stavam bhaktimatah paṭhanthi
Ardhanārīśvara-darśanārtham |
Pratyaṅga-saṁsthāpanam-eva kurvanti
Te santataṁ śambhu-padaṁ bhajanti ||

Scroll to Top