Jaya Jaya Hanumān Ripu Kula Bhīṣaṇa
Raṇa Mardana Shubhra Kapola Viśāla |
Lalita Rucira Dhavala Vimala Hāsya
Dharā Dhara Sutā Tanuja Prathita Nāma ||

Ati Bhīma Rava Prachanda Parākrama
Daśakaṇṭha Mukhābja Pada Pramathana |
Sakalāmara Munijana Mānasa Vasati
Raghunāyaka Pāda Yuga Sannuta Mahima ||

Aśani Tulita Nakha Ruchi Daśanapaṅkti
Kalita Ravi Śaśāṅka Vilocana Jyotiḥ |
Durita Dalanakara Dhṛta Rama Kārya
Dalanakrama Śālī Surāri Nikāya ||

Avanītaṭa Bhūṣita Pavana Suta
Rama Bhakta Samartha Nivāraṇa Dūra |
Dadhivaktra Makhāri Danuja Vināśana
Namadāsaka Tāpa Harāmbuda Gāmi ||

Iti Hanumat Tāṇḍava Bhaktisutāni
Paṭhati Yaḥ Sudhīḥ Satataṁ Naraḥ |
Sa Labhate Raghunāyaka Pāda Kamalaṁ
Bhavabhīti Haram Paramādaraṇīyam ||

Scroll to Top