
Deva rāja sevya māna pāvana-aṅghri paṅkajaṁ
Vyāla yajña sūtra mindu śekharaṁ kṛpākaram |
Nāradādi yogi vṛndha vanditaṁ digambaraṁ
Kāśika purādhinātha kālabhairavaṁ bhaje ||
Bhānu koṭi bhāsvaraṁ bhavābdhi tāraṇaṁ param
Nīla kaṇṭha meṣṭadaṁ smaraṇtaṁ mukti dāyakam |
Dīna bandhu rakṣakaṁ vibhuṁ vichitra vāhanaṁ
Kāśika purādhinātha kālabhairavaṁ bhaje ||
Paṇḍitārthi vedyamāna pāda pāṅkaja dvayaṁ
Nityam adhiṣṭhitam aṣeṣa loka nāyakaṁ vibhum |
Nikhilāghasaṁharaṁ śivādi devasaṁstutaṁ
Kāśika purādhinātha kālabhairavaṁ bhaje ||
Asṭasiddhi dāyakaṁ kapālamālikā dharaṁ
Kaṣṭa pāpa nāśakaṁ śivapriyaṁ sukhapradam |
Bhakta vātsalaṁ sthitaṁ samasta loka vigrahaṁ
Kāśika purādhinātha kālabhairavaṁ bhaje ||
Akṣaraṁ nirāmayaṁ parātparaṁ nirantakaṁ
Jñāna dāyakaṁ śivaṁ trilocanaṁ tamomukham |
Bandha mocakaṁ vibhuṁ kaṭhora bhāva śāsakaṁ
Kāśika purādhinātha kālabhairavaṁ bhaje ||
Bhūta saṅgha nāyakaṁ viśāla kīrti dāyakaṁ
Kāśikā vibhūṣaṇaṁ triloka śoka nāśanam |
Jāṭilam śmaśāna vāsi vāṭavṛkṣa sthitaṁ śivaṁ
Kāśika purādhinātha kālabhairavaṁ bhaje ||
Kālabhairavāṣṭakaṁ paṭhanti ye manoharaṁ
Jñāna mukti sādhanaṁ vichitra puṇya vardhanam |
Śoka moha dainya lobha kopa tāpa nāśanaṁ
Te prayānti kālabhairavaṁ tam eva kevalam ||